Getting My bhairav kavach To Work

Wiki Article

कृपां कुरु जगन्नाथ वद वेदविदां वर ॥ २॥

संहार भैरवः पायात् ईशान्यां च महेश्वरः ।।

सर्वसिद्धिमवाप्नोति यद्यन्मनसि वर्तते ॥ २॥

भविष्य में आने वाली बुरी दुर्घटनाओं से रक्षा होती है।

प्राणत्यागं करिष्यामि यदि नो कथयिष्यसि ।



कथयामि शृणु प्राज्ञ बटोस्तु कवचं शुभम्



एतत् कवचमीशान तव स्नेहात् प्रकाशितम्



ॐ ह्रीं दण्डपाणिर्गुह्यमूले भैरवीसहितस्तथा here

यो ददाति निषिद्धेभ्यः स वै भ्रष्टो भवेद्ध्रुवम्

योऽपरागे प्रदाता वै तस्य स्यादतिसत्वरम् ॥ ३१॥

Report this wiki page